16 bimbisāropasaṃkramaṇaparivartaḥ ṣoḍaśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

१६ बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः

16 bimbisāropasaṃkramaṇaparivartaḥ ṣoḍaśaḥ|



evaṃ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt||



iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṃ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham||



atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṃkrāmat| sā bodhisattvaṃ vāsena bhaktena copanimantrayate sma| tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma| tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt||



tato raivatasya brahmarṣerāśramamagamat| asāvapi bodhisattvaṃ tathaivopanimantrayate sma| tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma||



iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṃ mahānagarīmanuprāpto'bhut||



tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṃghena sārdhaṃ tribhiḥ śiṣyaśataiḥ| sa śiṣyebhya ākiṃcanyāyatanasahavratāyai dharmaṃ deśayati sma| sa bodhisattvaṃ dūrata evāgacchantaṃ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma-paśyata paśyata bho rūpamasyeti| te'bruvan-evaṃ hyetatpaśyāmaḥ| enamativismayanīyam||



tato'haṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyārāḍa kālāpametadavocat-careyamahaṃ bho ārāḍe kālāpe brahmacaryam| so'vocat-cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati||



tasya me bhikṣava etadabhūt-asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṃ tasyaiva dharmasya prāptaye sākṣātkriyāyai||



atha khalvahaṃ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṃ taṃ dharmamadhyavagacchan sākṣādakārṣam||



atha khalvahaṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyaitadavocat-etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat-evametadbho gautama| tamahamavocat-mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ| so'vocat-tena hi bho gautama yadahaṃ dharma jānāmi, bhavānapi taṃ jānāti, yaṃ bhavān jānāti, ahamapi taṃ jānāmi| tena hyāvāmubhāvapīmaṃ śiṣyagaṇaṃ pariharāvaḥ||



iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṃ pūjayati sma| antevāsiṣu ca māṃ samānārthatayā sthāpayati sma||



tasya me bhikṣava etadabhūt-ayaṃ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam||



atha khalvahaṃ bhikṣavo yathābhirāmaṃ vaiśālyāṃ vihṛtya magadheṣu ca prakrānto'bhūt| so'haṃ magadheṣu caryāṃ caran yena māgadhakānāṃ rājagṛhaṃ nagaraṃ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṃkrānto'bhūvam| tatrāhaṃ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṃrakṣitaḥ||



tato'haṃ kalyameva saṃnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṃmiñjitena prasāritena prāsādikena saṃghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṃ paśyan| tatra māṃ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan-kiṃ svidayaṃ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṃcidgiridaivatam||



tatredamucyate—



atha vimaladharo hyanantatejo

svayamiha pravrajiyāna bodhisattvaḥ|

śāntamanu dānta īryavanto

viharati pāṇḍavaśailarājapārśve||1||



rajani vigatu jñātva bodhisattvaḥ

paramasudarśaniyaṃ nivāsayitvā|

pātra pratigṛhīya nīcamāno

praviśati rājagṛhaṃ sapiṇḍapātram||2||



kanakamiva sudhātujātarūpaṃ

kavacitu lakṣaṇatriṃśatā dvibhiśca|

naragaṇa tatha nāri prekṣamāṇo

na ca bhavate kvaci tṛpti darśanena||3||



vīthi racita ratnavastradhāryai

avaśiriyā janu yāti pṛṣṭhato'sya|

ko nu ayu adṛṣṭapūrvasattvo

yasya prabhāya puraṃ vibhāti sarvam||4||



upari sthihiya nāriṇāṃ sahasrā

tathariva dvāri tathaiva vātayāne|

rathya bharita gehi śūnya kṛtvā

naravaru prekṣiṣu te ananyakarmāḥ||5||



na ca bhuyu krayavikrayaṃ karontī

na ca puna sauṇḍa pibanti madyapānam|

na ca gṛhi na ca vīthiye ramante

puruṣavarasya nirīkṣamāṇa rūpam||6||



puruṣa tvaritu gacchi rājagehaṃ

avaciṣu rāja sa bimbisāra tuṣṭo|

deva parama tubhya labdha lābhā

svayamiha brahma pure carāti piṇḍam||7||



keci avaci śakra devarājo

apari bhaṇanti suyāma devaputraḥ|

tatha api saṃtuṣitaṃ va nirmitaśca

apari bhaṇanti sunirmiteṣu devaḥ||8||



keci puna bhaṇanti candrasūryau

tathapi ca rāhu baliśca vemacitrī|

keci puna bhaṇanti vācamevaṃ

ayu so pāṇḍavaśailarājavāsī||9||



vacanamimu śruṇitva pārthivo'sau

paramaudagramanā sthito gavākṣe|

prekṣati varasattva bodhisattvaṃ

jvalatu śirīya sudhātukāñcanaṃ vā||10||



piṇḍa dadiya rāja bimbisāraḥ

puruṣamavocannirīkṣa kva prayātī|

dṛṣṭva girivaraṃ sa gacchamāno

avaciṣu deva gataḥ sa śailapārśvam||11||



rajani vigatu jñātva bimbisāro

mahata janaiḥ parivārito narendraḥ|

upagami pāṇḍavaśailarājamūle

śiriya jvalantu tamadṛśāti śailam||12||



dharaṇi vrajitu yāni oruhitvā

paramasugaurava prekṣi bodhisattvam|

meruriva yathā hyakampamāno

nyasiya tṛṇāni niṣaṇṇa sostikena||13||



śirasi caraṇi vandayitva rājā

vividhakathāṃ samudāharitva vocat|

dadami tava upārdhu sarvarājyād

rama iha kāmaguṇairahaṃ ca piṇḍam||14||



prabhaṇati giri bodhisattva ślakṣṇaṃ

dharaṇipate ciramāyu pālayasva|

ahamapi pravijahya rājyamiṣṭaṃ

pravrajito nirapekṣi śāntihetoḥ||15||



daharu taruṇayauvanairupetaḥ

śubhatanuvarṇanibho'si vegaprāptaḥ|

vipula dhana pratīccha nārisaṃghaṃ

iha mama rājyi vasāhi bhuṅkṣva kāmāṃ||16||



paramapramudito'smi daśanātte

avaciṣu sa māgadharāja bodhisattvam|

bhavahi mama sahāyu sarvarājyaṃ

ahu tava dāsyi prabhūta bhuṅkṣva kāmāṃ||17||



mā ca puna vane vasāhi śūnye

ma bhuyu tṛṇeṣu vasāhi bhūmivāsam|

paramasukumāru tubhya kāyo

iha mama rājyi vasāhi bhuṅkṣva kāmāṃ||18||



prabhaṇati giri bodhisattva ślakṣṇaṃ

akuṭila premaṇiyā hitānukampī|

svasti dharaṇipāla te'stu nityaṃ

na ca ahu kāmaguṇebhirarthiko'smi||19||



kāma viṣasamā anantadoṣā

narakaprapātana pretatiryagyonau|

vidubhi vigarhita cāpyanārya kāmā

jahita mayā yathā pakvakheṭapiṇḍam||20||



kāma drumaphalā yathā patantī

yathamiva abhrabalāhakā vrajanti|

adhruva capalagāmi mārutaṃ vā

vikiraṇa sarvaśubhasya vañcanīyā||21||



kāma alabhamāna dahyayante

tatha api labdha na tṛpti vindayantī|

yada puna avaśasya bhakṣayante

tada mahaduḥkha janenti ghora kāmāḥ||22||



kāma dharaṇipāla ye ca divyā

tatha api mānuṣa kāma ye praṇītā|

eku naru labheta sarvakāmāṃ

na ca so tṛpti labheta bhūyu eṣan||23||



ye tu dharaṇipāla śāntadāntā

ārya anāśrava dharmapūrṇasaṃjñā|

prajñaviduṣa tṛpta te sutṛptā

na ca puna kāmaguṇeṣu kāci tṛptiḥ||24||



kāma dharaṇipāla sevamānā

purima na vidyati koṭi saṃskṛtasya|

lavaṇajala yathā hi nārū pītvā

bhuyu tṛṣa vardhati kāma sevamāne||25||



api ca dharaṇipāla paśya kāyaṃ

adhruvamasāraku duḥkhayantrametat|

navabhi vraṇamukhaiḥ sadā sravantaṃ

na mama narādhipa kāmachandarāgaḥ||26||



ahamapi vipulāṃ vijahya kāmāṃ

tathapi ca istrisahasra darśanīyāṃ|

anabhiratu bhaveṣu nirgato'haṃ

paramaśivāṃ varabodhi prāptukāmaḥ||27||



rājā āha—



katama diśi kuto gato'si bhikṣo

kva ca tava janma kva te pitā kva mātā|

kṣatriya atha brāhmaṇo'tha rājā

parikatha bhikṣu yadī na bhārasaṃjñā||28||



bodhisattva āha—



śratu ti dharaṇipāla śākiyānāṃ

kapilapuraṃ paramaṃ suṛddhisphītam|

pitu mama śuddhodaneti nāmnā

tanu ahu pravrajito guṇābhilāṣī||29||



rājā āha—



sādhu tava sudṛṣṭadarśanaṃ te

yanu tava janma vayaṃ pi tasya śiṣyāḥ|

api ca mama kṣamasva āśayenā

yamapi nimantritu kāmavītarāgo||30||



yadi tvaya anuprāptu bhoti bodhiḥ

tada mama seti bhoti dharmasvāmim|

api ca mama purā sulabdha lābhā

mama vijite vasasīha yatsvayaṃbho||31||



punarapi caraṇāni vandayitvā

kṛtva pradakṣiṇu gauraveṇa rājā|

svakajanaparivārito narendraḥ

punarapi rājagṛhaṃ anupraviṣṭaḥ||32||



magadhapuri praveśi lokanātho

vihariya śāntamanā yathābhiprāyam|

arthu kariya devamānuṣāṇāṃ

upagami tīru nirañjanā narendraḥ||33||



|| iti śrīlalitavistare bimbisāropasaṃkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ||